A 428-28 Makarandodāharaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 428/28
Title: Makarandodāharaṇa
Dimensions: 24.2 x 15.8 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1198
Remarks:


Reel No. A 428-28 Inventory No. 34149

Title Makarandasyodāharaṇa

Author Viśvanātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.5 x 15.5 cm

Folios 15

Lines per Folio 12

Foliation figures in the middle right-hand margin of the verso, under the marginal title: viśvanātha / viśva

Place of Deposit NAK

Accession No. 1/1198

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

natvā gajānanaṃ devaṃ, viśvanāthaḥ karoty asau |

udāharaṇam uddāmaṃ makaraṃdasya yatnataḥ || 1 ||

śrīsūryyasiddhāntamate samyag

viśopakārāya (!) (2) guruprasādāt (!)

tithyādi sarvvaṃ vimṛṇomi kāsyāṃ,

ānaṃdakaṃdo makarandanāma || 2 ||

spaṣṭārthaḥ |

athomakaradasyodāharaṇaṃ | tatrādau paṃcāṃgasādhanaṃ |

tatrādau ti(3)thisādhanaṃ | tatrābhiṣṭa(!)varṣādija (!) tithivārādijñānam āha || (fol. 1v1–3)

End

|| atha rohiṇī(6)cakraṃ ||

meṣārkā dinabhād ṛkṣadvayasaṃdhau dvayaṃ taṭe |

ekaṃ girau dvayaṃ saṃdhau catur dikṣus (!) tathānyaset ||

sābhi(7)jiti krameṇaiva, phalaṃ traya (!) tu rohiṇī |

ativṛṣṭi samudresyā, (!) taṭe vṛṣṭir avarṣaṇaṃ |

girau saṃdho khaṃḍavṛ(8)ṣṭir,ity āhuḥ pūrvvasūrayaḥ || (fol. 15v5–8)

Colophon

|| iti rohiṇīcakraṃ ||

iti makaraṃ[[da]]syodāharaṇaṃ samāptaṃ || || śubhaṃ || (fol. 15v8)

Microfilm Details

Reel No. A 428/28

Date of Filming 05-10-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 21-12-2005

Bibliography